Search

Shop Our products Online @

www.gurutvakaryalay.com

www.gurutvakaryalay.in


बुधवार, सितंबर 01, 2010

श्रीकृष्णस्तोत्र

vipra patni krut Krushna stotra, krishna sotra, krushna srtotra, krishna strotra, क्रिष्न स्तोत्र, कृष्न स्त्रोत्र
विप्रपत्नीकृत श्रीकृष्णस्तोत्र

विप्रपत्न्य ऊचुः
त्वं ब्रह्म परमं धाम निरीहो निरहंकृतिः।
निर्गुणश्च निराकारः साकारः सगुणः स्वयम्‌ ॥१॥
साक्षिरूपश्च निर्लिप्तः परमात्मा निराकृतिः।
प्रकृतिः पुरुषस्त्वं च कारणं च तयोः परम्‌ ॥२॥
सृष्टिस्थित्यंत विषये ये च देवास्त्रयः स्मृताः।
ते त्वदंशाः सर्वबीजा ब्रह्म-विष्णु-महेश्वराः ॥३॥
यस्य लोम्नां च विवरे चाऽखिलं विश्वमीश्वरः।
महाविराण्महाविष्णुस्तं तस्य जनको विभो ॥४॥
तेजस्त्वं चाऽपि तेजस्वी ज्ञानं ज्ञानी च तत्परः।
वेदेऽनिर्वचनीयस्त्वं कस्त्वां स्तोतुमिहेश्वरः ॥५॥
महदादिसृष्टिसूत्रं पंचतन्मात्रमेव च।
बीजं त्वं सर्वशक्तिनां सर्वशक्तिस्वरूपकः ॥६॥
सर्वशक्तीश्वरः सर्वः सर्वशक्त्याश्रयः सदा।
त्वमनीहः स्वयंज्योतिः सर्वानन्दः सनातनः ॥७॥
अहो आकारहीनस्त्वं सर्वविग्रहवानपि।
सर्वेन्द्रियाणां विषय जानासि नेन्द्रियी भवान्‌ ।८॥
सरस्वती जडीभूता यत्‌स्तोत्रे यन्निरूपणे।
जडीभूतो महेशश्च शेषो धर्मो विधिः स्वयम्‌ ॥९॥
पार्वती कमला राधा सावित्री देवसूरपि। ॥११॥
इति पेतुश्च ता विप्रपत्न्यस्तच्चरणाम्बुजे।
अभयं प्रददौ ताभ्यः प्रसन्नवदनेक्षणः ॥१२॥
विप्रपत्नीकृतं स्तोत्रं पूजाकाले च यः पठेत्‌।
स गतिं विप्रपत्नीनां लभते नाऽत्र संशयः ॥१३॥ ॥

इति श्रीब्रह्मवैवर्ते विप्रपत्नीकृतं कृष्णस्तोत्रं समाप्तम्‌॥

इस श्रीकृष्णस्तोत्र का नियमित पाठ करने से भगवान्‌श्रीकृष्ण अपने भक्त पर निःसन्देह प्रसन्न होते है। यह स्तोत्र व्यक्ति अभय को प्रदान करने वाला हैं।
इससे जुडे अन्य लेख पढें (Read Related Article)


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें